Declension table of pañcāyatana

Deva

NeuterSingularDualPlural
Nominativepañcāyatanam pañcāyatane pañcāyatanāni
Vocativepañcāyatana pañcāyatane pañcāyatanāni
Accusativepañcāyatanam pañcāyatane pañcāyatanāni
Instrumentalpañcāyatanena pañcāyatanābhyām pañcāyatanaiḥ
Dativepañcāyatanāya pañcāyatanābhyām pañcāyatanebhyaḥ
Ablativepañcāyatanāt pañcāyatanābhyām pañcāyatanebhyaḥ
Genitivepañcāyatanasya pañcāyatanayoḥ pañcāyatanānām
Locativepañcāyatane pañcāyatanayoḥ pañcāyataneṣu

Compound pañcāyatana -

Adverb -pañcāyatanam -pañcāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria