Declension table of ?pañcāvika

Deva

NeuterSingularDualPlural
Nominativepañcāvikam pañcāvike pañcāvikāni
Vocativepañcāvika pañcāvike pañcāvikāni
Accusativepañcāvikam pañcāvike pañcāvikāni
Instrumentalpañcāvikena pañcāvikābhyām pañcāvikaiḥ
Dativepañcāvikāya pañcāvikābhyām pañcāvikebhyaḥ
Ablativepañcāvikāt pañcāvikābhyām pañcāvikebhyaḥ
Genitivepañcāvikasya pañcāvikayoḥ pañcāvikānām
Locativepañcāvike pañcāvikayoḥ pañcāvikeṣu

Compound pañcāvika -

Adverb -pañcāvikam -pañcāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria