Declension table of ?pañcāvayavā

Deva

FeminineSingularDualPlural
Nominativepañcāvayavā pañcāvayave pañcāvayavāḥ
Vocativepañcāvayave pañcāvayave pañcāvayavāḥ
Accusativepañcāvayavām pañcāvayave pañcāvayavāḥ
Instrumentalpañcāvayavayā pañcāvayavābhyām pañcāvayavābhiḥ
Dativepañcāvayavāyai pañcāvayavābhyām pañcāvayavābhyaḥ
Ablativepañcāvayavāyāḥ pañcāvayavābhyām pañcāvayavābhyaḥ
Genitivepañcāvayavāyāḥ pañcāvayavayoḥ pañcāvayavānām
Locativepañcāvayavāyām pañcāvayavayoḥ pañcāvayavāsu

Adverb -pañcāvayavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria