Declension table of pañcāvayava

Deva

NeuterSingularDualPlural
Nominativepañcāvayavam pañcāvayave pañcāvayavāni
Vocativepañcāvayava pañcāvayave pañcāvayavāni
Accusativepañcāvayavam pañcāvayave pañcāvayavāni
Instrumentalpañcāvayavena pañcāvayavābhyām pañcāvayavaiḥ
Dativepañcāvayavāya pañcāvayavābhyām pañcāvayavebhyaḥ
Ablativepañcāvayavāt pañcāvayavābhyām pañcāvayavebhyaḥ
Genitivepañcāvayavasya pañcāvayavayoḥ pañcāvayavānām
Locativepañcāvayave pañcāvayavayoḥ pañcāvayaveṣu

Compound pañcāvayava -

Adverb -pañcāvayavam -pañcāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria