Declension table of ?pañcāvattīya

Deva

NeuterSingularDualPlural
Nominativepañcāvattīyam pañcāvattīye pañcāvattīyāni
Vocativepañcāvattīya pañcāvattīye pañcāvattīyāni
Accusativepañcāvattīyam pañcāvattīye pañcāvattīyāni
Instrumentalpañcāvattīyena pañcāvattīyābhyām pañcāvattīyaiḥ
Dativepañcāvattīyāya pañcāvattīyābhyām pañcāvattīyebhyaḥ
Ablativepañcāvattīyāt pañcāvattīyābhyām pañcāvattīyebhyaḥ
Genitivepañcāvattīyasya pañcāvattīyayoḥ pañcāvattīyānām
Locativepañcāvattīye pañcāvattīyayoḥ pañcāvattīyeṣu

Compound pañcāvattīya -

Adverb -pañcāvattīyam -pañcāvattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria