Declension table of ?pañcāvattatva

Deva

NeuterSingularDualPlural
Nominativepañcāvattatvam pañcāvattatve pañcāvattatvāni
Vocativepañcāvattatva pañcāvattatve pañcāvattatvāni
Accusativepañcāvattatvam pañcāvattatve pañcāvattatvāni
Instrumentalpañcāvattatvena pañcāvattatvābhyām pañcāvattatvaiḥ
Dativepañcāvattatvāya pañcāvattatvābhyām pañcāvattatvebhyaḥ
Ablativepañcāvattatvāt pañcāvattatvābhyām pañcāvattatvebhyaḥ
Genitivepañcāvattatvasya pañcāvattatvayoḥ pañcāvattatvānām
Locativepañcāvattatve pañcāvattatvayoḥ pañcāvattatveṣu

Compound pañcāvattatva -

Adverb -pañcāvattatvam -pañcāvattatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria