Declension table of ?pañcāvattatā

Deva

FeminineSingularDualPlural
Nominativepañcāvattatā pañcāvattate pañcāvattatāḥ
Vocativepañcāvattate pañcāvattate pañcāvattatāḥ
Accusativepañcāvattatām pañcāvattate pañcāvattatāḥ
Instrumentalpañcāvattatayā pañcāvattatābhyām pañcāvattatābhiḥ
Dativepañcāvattatāyai pañcāvattatābhyām pañcāvattatābhyaḥ
Ablativepañcāvattatāyāḥ pañcāvattatābhyām pañcāvattatābhyaḥ
Genitivepañcāvattatāyāḥ pañcāvattatayoḥ pañcāvattatānām
Locativepañcāvattatāyām pañcāvattatayoḥ pañcāvattatāsu

Adverb -pañcāvattatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria