Declension table of ?pañcāvattā

Deva

FeminineSingularDualPlural
Nominativepañcāvattā pañcāvatte pañcāvattāḥ
Vocativepañcāvatte pañcāvatte pañcāvattāḥ
Accusativepañcāvattām pañcāvatte pañcāvattāḥ
Instrumentalpañcāvattayā pañcāvattābhyām pañcāvattābhiḥ
Dativepañcāvattāyai pañcāvattābhyām pañcāvattābhyaḥ
Ablativepañcāvattāyāḥ pañcāvattābhyām pañcāvattābhyaḥ
Genitivepañcāvattāyāḥ pañcāvattayoḥ pañcāvattānām
Locativepañcāvattāyām pañcāvattayoḥ pañcāvattāsu

Adverb -pañcāvattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria