Declension table of ?pañcāvatta

Deva

NeuterSingularDualPlural
Nominativepañcāvattam pañcāvatte pañcāvattāni
Vocativepañcāvatta pañcāvatte pañcāvattāni
Accusativepañcāvattam pañcāvatte pañcāvattāni
Instrumentalpañcāvattena pañcāvattābhyām pañcāvattaiḥ
Dativepañcāvattāya pañcāvattābhyām pañcāvattebhyaḥ
Ablativepañcāvattāt pañcāvattābhyām pañcāvattebhyaḥ
Genitivepañcāvattasya pañcāvattayoḥ pañcāvattānām
Locativepañcāvatte pañcāvattayoḥ pañcāvatteṣu

Compound pañcāvatta -

Adverb -pañcāvattam -pañcāvattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria