Declension table of ?pañcāvatta

Deva

MasculineSingularDualPlural
Nominativepañcāvattaḥ pañcāvattau pañcāvattāḥ
Vocativepañcāvatta pañcāvattau pañcāvattāḥ
Accusativepañcāvattam pañcāvattau pañcāvattān
Instrumentalpañcāvattena pañcāvattābhyām pañcāvattaiḥ pañcāvattebhiḥ
Dativepañcāvattāya pañcāvattābhyām pañcāvattebhyaḥ
Ablativepañcāvattāt pañcāvattābhyām pañcāvattebhyaḥ
Genitivepañcāvattasya pañcāvattayoḥ pañcāvattānām
Locativepañcāvatte pañcāvattayoḥ pañcāvatteṣu

Compound pañcāvatta -

Adverb -pañcāvattam -pañcāvattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria