Declension table of ?pañcāvadāna

Deva

NeuterSingularDualPlural
Nominativepañcāvadānam pañcāvadāne pañcāvadānāni
Vocativepañcāvadāna pañcāvadāne pañcāvadānāni
Accusativepañcāvadānam pañcāvadāne pañcāvadānāni
Instrumentalpañcāvadānena pañcāvadānābhyām pañcāvadānaiḥ
Dativepañcāvadānāya pañcāvadānābhyām pañcāvadānebhyaḥ
Ablativepañcāvadānāt pañcāvadānābhyām pañcāvadānebhyaḥ
Genitivepañcāvadānasya pañcāvadānayoḥ pañcāvadānānām
Locativepañcāvadāne pañcāvadānayoḥ pañcāvadāneṣu

Compound pañcāvadāna -

Adverb -pañcāvadānam -pañcāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria