Declension table of ?pañcātmakatva

Deva

NeuterSingularDualPlural
Nominativepañcātmakatvam pañcātmakatve pañcātmakatvāni
Vocativepañcātmakatva pañcātmakatve pañcātmakatvāni
Accusativepañcātmakatvam pañcātmakatve pañcātmakatvāni
Instrumentalpañcātmakatvena pañcātmakatvābhyām pañcātmakatvaiḥ
Dativepañcātmakatvāya pañcātmakatvābhyām pañcātmakatvebhyaḥ
Ablativepañcātmakatvāt pañcātmakatvābhyām pañcātmakatvebhyaḥ
Genitivepañcātmakatvasya pañcātmakatvayoḥ pañcātmakatvānām
Locativepañcātmakatve pañcātmakatvayoḥ pañcātmakatveṣu

Compound pañcātmakatva -

Adverb -pañcātmakatvam -pañcātmakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria