Declension table of ?pañcātmaka

Deva

NeuterSingularDualPlural
Nominativepañcātmakam pañcātmake pañcātmakāni
Vocativepañcātmaka pañcātmake pañcātmakāni
Accusativepañcātmakam pañcātmake pañcātmakāni
Instrumentalpañcātmakena pañcātmakābhyām pañcātmakaiḥ
Dativepañcātmakāya pañcātmakābhyām pañcātmakebhyaḥ
Ablativepañcātmakāt pañcātmakābhyām pañcātmakebhyaḥ
Genitivepañcātmakasya pañcātmakayoḥ pañcātmakānām
Locativepañcātmake pañcātmakayoḥ pañcātmakeṣu

Compound pañcātmaka -

Adverb -pañcātmakam -pañcātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria