Declension table of ?pañcātmaka

Deva

MasculineSingularDualPlural
Nominativepañcātmakaḥ pañcātmakau pañcātmakāḥ
Vocativepañcātmaka pañcātmakau pañcātmakāḥ
Accusativepañcātmakam pañcātmakau pañcātmakān
Instrumentalpañcātmakena pañcātmakābhyām pañcātmakaiḥ pañcātmakebhiḥ
Dativepañcātmakāya pañcātmakābhyām pañcātmakebhyaḥ
Ablativepañcātmakāt pañcātmakābhyām pañcātmakebhyaḥ
Genitivepañcātmakasya pañcātmakayoḥ pañcātmakānām
Locativepañcātmake pañcātmakayoḥ pañcātmakeṣu

Compound pañcātmaka -

Adverb -pañcātmakam -pañcātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria