Declension table of ?pañcātapā

Deva

FeminineSingularDualPlural
Nominativepañcātapā pañcātape pañcātapāḥ
Vocativepañcātape pañcātape pañcātapāḥ
Accusativepañcātapām pañcātape pañcātapāḥ
Instrumentalpañcātapayā pañcātapābhyām pañcātapābhiḥ
Dativepañcātapāyai pañcātapābhyām pañcātapābhyaḥ
Ablativepañcātapāyāḥ pañcātapābhyām pañcātapābhyaḥ
Genitivepañcātapāyāḥ pañcātapayoḥ pañcātapānām
Locativepañcātapāyām pañcātapayoḥ pañcātapāsu

Adverb -pañcātapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria