Declension table of pañcāsya

Deva

NeuterSingularDualPlural
Nominativepañcāsyam pañcāsye pañcāsyāni
Vocativepañcāsya pañcāsye pañcāsyāni
Accusativepañcāsyam pañcāsye pañcāsyāni
Instrumentalpañcāsyena pañcāsyābhyām pañcāsyaiḥ
Dativepañcāsyāya pañcāsyābhyām pañcāsyebhyaḥ
Ablativepañcāsyāt pañcāsyābhyām pañcāsyebhyaḥ
Genitivepañcāsyasya pañcāsyayoḥ pañcāsyānām
Locativepañcāsye pañcāsyayoḥ pañcāsyeṣu

Compound pañcāsya -

Adverb -pañcāsyam -pañcāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria