Declension table of pañcāsya

Deva

MasculineSingularDualPlural
Nominativepañcāsyaḥ pañcāsyau pañcāsyāḥ
Vocativepañcāsya pañcāsyau pañcāsyāḥ
Accusativepañcāsyam pañcāsyau pañcāsyān
Instrumentalpañcāsyena pañcāsyābhyām pañcāsyaiḥ pañcāsyebhiḥ
Dativepañcāsyāya pañcāsyābhyām pañcāsyebhyaḥ
Ablativepañcāsyāt pañcāsyābhyām pañcāsyebhyaḥ
Genitivepañcāsyasya pañcāsyayoḥ pañcāsyānām
Locativepañcāsye pañcāsyayoḥ pañcāsyeṣu

Compound pañcāsya -

Adverb -pañcāsyam -pañcāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria