Declension table of ?pañcāstikāyasaṅgrahasūtra

Deva

NeuterSingularDualPlural
Nominativepañcāstikāyasaṅgrahasūtram pañcāstikāyasaṅgrahasūtre pañcāstikāyasaṅgrahasūtrāṇi
Vocativepañcāstikāyasaṅgrahasūtra pañcāstikāyasaṅgrahasūtre pañcāstikāyasaṅgrahasūtrāṇi
Accusativepañcāstikāyasaṅgrahasūtram pañcāstikāyasaṅgrahasūtre pañcāstikāyasaṅgrahasūtrāṇi
Instrumentalpañcāstikāyasaṅgrahasūtreṇa pañcāstikāyasaṅgrahasūtrābhyām pañcāstikāyasaṅgrahasūtraiḥ
Dativepañcāstikāyasaṅgrahasūtrāya pañcāstikāyasaṅgrahasūtrābhyām pañcāstikāyasaṅgrahasūtrebhyaḥ
Ablativepañcāstikāyasaṅgrahasūtrāt pañcāstikāyasaṅgrahasūtrābhyām pañcāstikāyasaṅgrahasūtrebhyaḥ
Genitivepañcāstikāyasaṅgrahasūtrasya pañcāstikāyasaṅgrahasūtrayoḥ pañcāstikāyasaṅgrahasūtrāṇām
Locativepañcāstikāyasaṅgrahasūtre pañcāstikāyasaṅgrahasūtrayoḥ pañcāstikāyasaṅgrahasūtreṣu

Compound pañcāstikāyasaṅgrahasūtra -

Adverb -pañcāstikāyasaṅgrahasūtram -pañcāstikāyasaṅgrahasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria