Declension table of ?pañcāstikāyabālāvabodha

Deva

MasculineSingularDualPlural
Nominativepañcāstikāyabālāvabodhaḥ pañcāstikāyabālāvabodhau pañcāstikāyabālāvabodhāḥ
Vocativepañcāstikāyabālāvabodha pañcāstikāyabālāvabodhau pañcāstikāyabālāvabodhāḥ
Accusativepañcāstikāyabālāvabodham pañcāstikāyabālāvabodhau pañcāstikāyabālāvabodhān
Instrumentalpañcāstikāyabālāvabodhena pañcāstikāyabālāvabodhābhyām pañcāstikāyabālāvabodhaiḥ pañcāstikāyabālāvabodhebhiḥ
Dativepañcāstikāyabālāvabodhāya pañcāstikāyabālāvabodhābhyām pañcāstikāyabālāvabodhebhyaḥ
Ablativepañcāstikāyabālāvabodhāt pañcāstikāyabālāvabodhābhyām pañcāstikāyabālāvabodhebhyaḥ
Genitivepañcāstikāyabālāvabodhasya pañcāstikāyabālāvabodhayoḥ pañcāstikāyabālāvabodhānām
Locativepañcāstikāyabālāvabodhe pañcāstikāyabālāvabodhayoḥ pañcāstikāyabālāvabodheṣu

Compound pañcāstikāyabālāvabodha -

Adverb -pañcāstikāyabālāvabodham -pañcāstikāyabālāvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria