Declension table of ?pañcāra

Deva

NeuterSingularDualPlural
Nominativepañcāram pañcāre pañcārāṇi
Vocativepañcāra pañcāre pañcārāṇi
Accusativepañcāram pañcāre pañcārāṇi
Instrumentalpañcāreṇa pañcārābhyām pañcāraiḥ
Dativepañcārāya pañcārābhyām pañcārebhyaḥ
Ablativepañcārāt pañcārābhyām pañcārebhyaḥ
Genitivepañcārasya pañcārayoḥ pañcārāṇām
Locativepañcāre pañcārayoḥ pañcāreṣu

Compound pañcāra -

Adverb -pañcāram -pañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria