Declension table of ?pañcāra

Deva

MasculineSingularDualPlural
Nominativepañcāraḥ pañcārau pañcārāḥ
Vocativepañcāra pañcārau pañcārāḥ
Accusativepañcāram pañcārau pañcārān
Instrumentalpañcāreṇa pañcārābhyām pañcāraiḥ pañcārebhiḥ
Dativepañcārāya pañcārābhyām pañcārebhyaḥ
Ablativepañcārāt pañcārābhyām pañcārebhyaḥ
Genitivepañcārasya pañcārayoḥ pañcārāṇām
Locativepañcāre pañcārayoḥ pañcāreṣu

Compound pañcāra -

Adverb -pañcāram -pañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria