Declension table of ?pañcārṣeyī

Deva

FeminineSingularDualPlural
Nominativepañcārṣeyī pañcārṣeyyau pañcārṣeyyaḥ
Vocativepañcārṣeyi pañcārṣeyyau pañcārṣeyyaḥ
Accusativepañcārṣeyīm pañcārṣeyyau pañcārṣeyīḥ
Instrumentalpañcārṣeyyā pañcārṣeyībhyām pañcārṣeyībhiḥ
Dativepañcārṣeyyai pañcārṣeyībhyām pañcārṣeyībhyaḥ
Ablativepañcārṣeyyāḥ pañcārṣeyībhyām pañcārṣeyībhyaḥ
Genitivepañcārṣeyyāḥ pañcārṣeyyoḥ pañcārṣeyīṇām
Locativepañcārṣeyyām pañcārṣeyyoḥ pañcārṣeyīṣu

Compound pañcārṣeyi - pañcārṣeyī -

Adverb -pañcārṣeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria