Declension table of ?pañcārṣeya

Deva

NeuterSingularDualPlural
Nominativepañcārṣeyam pañcārṣeye pañcārṣeyāṇi
Vocativepañcārṣeya pañcārṣeye pañcārṣeyāṇi
Accusativepañcārṣeyam pañcārṣeye pañcārṣeyāṇi
Instrumentalpañcārṣeyeṇa pañcārṣeyābhyām pañcārṣeyaiḥ
Dativepañcārṣeyāya pañcārṣeyābhyām pañcārṣeyebhyaḥ
Ablativepañcārṣeyāt pañcārṣeyābhyām pañcārṣeyebhyaḥ
Genitivepañcārṣeyasya pañcārṣeyayoḥ pañcārṣeyāṇām
Locativepañcārṣeye pañcārṣeyayoḥ pañcārṣeyeṣu

Compound pañcārṣeya -

Adverb -pañcārṣeyam -pañcārṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria