Declension table of ?pañcārṣeya

Deva

MasculineSingularDualPlural
Nominativepañcārṣeyaḥ pañcārṣeyau pañcārṣeyāḥ
Vocativepañcārṣeya pañcārṣeyau pañcārṣeyāḥ
Accusativepañcārṣeyam pañcārṣeyau pañcārṣeyān
Instrumentalpañcārṣeyeṇa pañcārṣeyābhyām pañcārṣeyaiḥ pañcārṣeyebhiḥ
Dativepañcārṣeyāya pañcārṣeyābhyām pañcārṣeyebhyaḥ
Ablativepañcārṣeyāt pañcārṣeyābhyām pañcārṣeyebhyaḥ
Genitivepañcārṣeyasya pañcārṣeyayoḥ pañcārṣeyāṇām
Locativepañcārṣeye pañcārṣeyayoḥ pañcārṣeyeṣu

Compound pañcārṣeya -

Adverb -pañcārṣeyam -pañcārṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria