Declension table of ?pañcāpūpa

Deva

NeuterSingularDualPlural
Nominativepañcāpūpam pañcāpūpe pañcāpūpāni
Vocativepañcāpūpa pañcāpūpe pañcāpūpāni
Accusativepañcāpūpam pañcāpūpe pañcāpūpāni
Instrumentalpañcāpūpena pañcāpūpābhyām pañcāpūpaiḥ
Dativepañcāpūpāya pañcāpūpābhyām pañcāpūpebhyaḥ
Ablativepañcāpūpāt pañcāpūpābhyām pañcāpūpebhyaḥ
Genitivepañcāpūpasya pañcāpūpayoḥ pañcāpūpānām
Locativepañcāpūpe pañcāpūpayoḥ pañcāpūpeṣu

Compound pañcāpūpa -

Adverb -pañcāpūpam -pañcāpūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria