Declension table of ?pañcāpsarasa

Deva

NeuterSingularDualPlural
Nominativepañcāpsarasam pañcāpsarase pañcāpsarasāni
Vocativepañcāpsarasa pañcāpsarase pañcāpsarasāni
Accusativepañcāpsarasam pañcāpsarase pañcāpsarasāni
Instrumentalpañcāpsarasena pañcāpsarasābhyām pañcāpsarasaiḥ
Dativepañcāpsarasāya pañcāpsarasābhyām pañcāpsarasebhyaḥ
Ablativepañcāpsarasāt pañcāpsarasābhyām pañcāpsarasebhyaḥ
Genitivepañcāpsarasasya pañcāpsarasayoḥ pañcāpsarasānām
Locativepañcāpsarase pañcāpsarasayoḥ pañcāpsaraseṣu

Compound pañcāpsarasa -

Adverb -pañcāpsarasam -pañcāpsarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria