Declension table of ?pañcāpañcīnā

Deva

FeminineSingularDualPlural
Nominativepañcāpañcīnā pañcāpañcīne pañcāpañcīnāḥ
Vocativepañcāpañcīne pañcāpañcīne pañcāpañcīnāḥ
Accusativepañcāpañcīnām pañcāpañcīne pañcāpañcīnāḥ
Instrumentalpañcāpañcīnayā pañcāpañcīnābhyām pañcāpañcīnābhiḥ
Dativepañcāpañcīnāyai pañcāpañcīnābhyām pañcāpañcīnābhyaḥ
Ablativepañcāpañcīnāyāḥ pañcāpañcīnābhyām pañcāpañcīnābhyaḥ
Genitivepañcāpañcīnāyāḥ pañcāpañcīnayoḥ pañcāpañcīnānām
Locativepañcāpañcīnāyām pañcāpañcīnayoḥ pañcāpañcīnāsu

Adverb -pañcāpañcīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria