Declension table of ?pañcānugāna

Deva

NeuterSingularDualPlural
Nominativepañcānugānam pañcānugāne pañcānugānāni
Vocativepañcānugāna pañcānugāne pañcānugānāni
Accusativepañcānugānam pañcānugāne pañcānugānāni
Instrumentalpañcānugānena pañcānugānābhyām pañcānugānaiḥ
Dativepañcānugānāya pañcānugānābhyām pañcānugānebhyaḥ
Ablativepañcānugānāt pañcānugānābhyām pañcānugānebhyaḥ
Genitivepañcānugānasya pañcānugānayoḥ pañcānugānānām
Locativepañcānugāne pañcānugānayoḥ pañcānugāneṣu

Compound pañcānugāna -

Adverb -pañcānugānam -pañcānugānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria