Declension table of pañcānana

Deva

MasculineSingularDualPlural
Nominativepañcānanaḥ pañcānanau pañcānanāḥ
Vocativepañcānana pañcānanau pañcānanāḥ
Accusativepañcānanam pañcānanau pañcānanān
Instrumentalpañcānanena pañcānanābhyām pañcānanaiḥ pañcānanebhiḥ
Dativepañcānanāya pañcānanābhyām pañcānanebhyaḥ
Ablativepañcānanāt pañcānanābhyām pañcānanebhyaḥ
Genitivepañcānanasya pañcānanayoḥ pañcānanānām
Locativepañcānane pañcānanayoḥ pañcānaneṣu

Compound pañcānana -

Adverb -pañcānanam -pañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria