Declension table of ?pañcāmla

Deva

NeuterSingularDualPlural
Nominativepañcāmlam pañcāmle pañcāmlāni
Vocativepañcāmla pañcāmle pañcāmlāni
Accusativepañcāmlam pañcāmle pañcāmlāni
Instrumentalpañcāmlena pañcāmlābhyām pañcāmlaiḥ
Dativepañcāmlāya pañcāmlābhyām pañcāmlebhyaḥ
Ablativepañcāmlāt pañcāmlābhyām pañcāmlebhyaḥ
Genitivepañcāmlasya pañcāmlayoḥ pañcāmlānām
Locativepañcāmle pañcāmlayoḥ pañcāmleṣu

Compound pañcāmla -

Adverb -pañcāmlam -pañcāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria