Declension table of ?pañcāmṛta

Deva

NeuterSingularDualPlural
Nominativepañcāmṛtam pañcāmṛte pañcāmṛtāni
Vocativepañcāmṛta pañcāmṛte pañcāmṛtāni
Accusativepañcāmṛtam pañcāmṛte pañcāmṛtāni
Instrumentalpañcāmṛtena pañcāmṛtābhyām pañcāmṛtaiḥ
Dativepañcāmṛtāya pañcāmṛtābhyām pañcāmṛtebhyaḥ
Ablativepañcāmṛtāt pañcāmṛtābhyām pañcāmṛtebhyaḥ
Genitivepañcāmṛtasya pañcāmṛtayoḥ pañcāmṛtānām
Locativepañcāmṛte pañcāmṛtayoḥ pañcāmṛteṣu

Compound pañcāmṛta -

Adverb -pañcāmṛtam -pañcāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria