Declension table of ?pañcāmṛta

Deva

MasculineSingularDualPlural
Nominativepañcāmṛtaḥ pañcāmṛtau pañcāmṛtāḥ
Vocativepañcāmṛta pañcāmṛtau pañcāmṛtāḥ
Accusativepañcāmṛtam pañcāmṛtau pañcāmṛtān
Instrumentalpañcāmṛtena pañcāmṛtābhyām pañcāmṛtaiḥ pañcāmṛtebhiḥ
Dativepañcāmṛtāya pañcāmṛtābhyām pañcāmṛtebhyaḥ
Ablativepañcāmṛtāt pañcāmṛtābhyām pañcāmṛtebhyaḥ
Genitivepañcāmṛtasya pañcāmṛtayoḥ pañcāmṛtānām
Locativepañcāmṛte pañcāmṛtayoḥ pañcāmṛteṣu

Compound pañcāmṛta -

Adverb -pañcāmṛtam -pañcāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria