Declension table of ?pañcālikā

Deva

FeminineSingularDualPlural
Nominativepañcālikā pañcālike pañcālikāḥ
Vocativepañcālike pañcālike pañcālikāḥ
Accusativepañcālikām pañcālike pañcālikāḥ
Instrumentalpañcālikayā pañcālikābhyām pañcālikābhiḥ
Dativepañcālikāyai pañcālikābhyām pañcālikābhyaḥ
Ablativepañcālikāyāḥ pañcālikābhyām pañcālikābhyaḥ
Genitivepañcālikāyāḥ pañcālikayoḥ pañcālikānām
Locativepañcālikāyām pañcālikayoḥ pañcālikāsu

Adverb -pañcālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria