Declension table of ?pañcālarājan

Deva

MasculineSingularDualPlural
Nominativepañcālarājā pañcālarājānau pañcālarājānaḥ
Vocativepañcālarājan pañcālarājānau pañcālarājānaḥ
Accusativepañcālarājānam pañcālarājānau pañcālarājñaḥ
Instrumentalpañcālarājñā pañcālarājabhyām pañcālarājabhiḥ
Dativepañcālarājñe pañcālarājabhyām pañcālarājabhyaḥ
Ablativepañcālarājñaḥ pañcālarājabhyām pañcālarājabhyaḥ
Genitivepañcālarājñaḥ pañcālarājñoḥ pañcālarājñām
Locativepañcālarājñi pañcālarājani pañcālarājñoḥ pañcālarājasu

Compound pañcālarāja -

Adverb -pañcālarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria