Declension table of ?pañcālarāja

Deva

MasculineSingularDualPlural
Nominativepañcālarājaḥ pañcālarājau pañcālarājāḥ
Vocativepañcālarāja pañcālarājau pañcālarājāḥ
Accusativepañcālarājam pañcālarājau pañcālarājān
Instrumentalpañcālarājena pañcālarājābhyām pañcālarājaiḥ pañcālarājebhiḥ
Dativepañcālarājāya pañcālarājābhyām pañcālarājebhyaḥ
Ablativepañcālarājāt pañcālarājābhyām pañcālarājebhyaḥ
Genitivepañcālarājasya pañcālarājayoḥ pañcālarājānām
Locativepañcālarāje pañcālarājayoḥ pañcālarājeṣu

Compound pañcālarāja -

Adverb -pañcālarājam -pañcālarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria