Declension table of ?pañcālacaṇḍa

Deva

MasculineSingularDualPlural
Nominativepañcālacaṇḍaḥ pañcālacaṇḍau pañcālacaṇḍāḥ
Vocativepañcālacaṇḍa pañcālacaṇḍau pañcālacaṇḍāḥ
Accusativepañcālacaṇḍam pañcālacaṇḍau pañcālacaṇḍān
Instrumentalpañcālacaṇḍena pañcālacaṇḍābhyām pañcālacaṇḍaiḥ pañcālacaṇḍebhiḥ
Dativepañcālacaṇḍāya pañcālacaṇḍābhyām pañcālacaṇḍebhyaḥ
Ablativepañcālacaṇḍāt pañcālacaṇḍābhyām pañcālacaṇḍebhyaḥ
Genitivepañcālacaṇḍasya pañcālacaṇḍayoḥ pañcālacaṇḍānām
Locativepañcālacaṇḍe pañcālacaṇḍayoḥ pañcālacaṇḍeṣu

Compound pañcālacaṇḍa -

Adverb -pañcālacaṇḍam -pañcālacaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria