Declension table of ?pañcākhyānavarttika

Deva

NeuterSingularDualPlural
Nominativepañcākhyānavarttikam pañcākhyānavarttike pañcākhyānavarttikāni
Vocativepañcākhyānavarttika pañcākhyānavarttike pañcākhyānavarttikāni
Accusativepañcākhyānavarttikam pañcākhyānavarttike pañcākhyānavarttikāni
Instrumentalpañcākhyānavarttikena pañcākhyānavarttikābhyām pañcākhyānavarttikaiḥ
Dativepañcākhyānavarttikāya pañcākhyānavarttikābhyām pañcākhyānavarttikebhyaḥ
Ablativepañcākhyānavarttikāt pañcākhyānavarttikābhyām pañcākhyānavarttikebhyaḥ
Genitivepañcākhyānavarttikasya pañcākhyānavarttikayoḥ pañcākhyānavarttikānām
Locativepañcākhyānavarttike pañcākhyānavarttikayoḥ pañcākhyānavarttikeṣu

Compound pañcākhyānavarttika -

Adverb -pañcākhyānavarttikam -pañcākhyānavarttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria