Declension table of ?pañcākṣarīvidhāna

Deva

NeuterSingularDualPlural
Nominativepañcākṣarīvidhānam pañcākṣarīvidhāne pañcākṣarīvidhānāni
Vocativepañcākṣarīvidhāna pañcākṣarīvidhāne pañcākṣarīvidhānāni
Accusativepañcākṣarīvidhānam pañcākṣarīvidhāne pañcākṣarīvidhānāni
Instrumentalpañcākṣarīvidhānena pañcākṣarīvidhānābhyām pañcākṣarīvidhānaiḥ
Dativepañcākṣarīvidhānāya pañcākṣarīvidhānābhyām pañcākṣarīvidhānebhyaḥ
Ablativepañcākṣarīvidhānāt pañcākṣarīvidhānābhyām pañcākṣarīvidhānebhyaḥ
Genitivepañcākṣarīvidhānasya pañcākṣarīvidhānayoḥ pañcākṣarīvidhānānām
Locativepañcākṣarīvidhāne pañcākṣarīvidhānayoḥ pañcākṣarīvidhāneṣu

Compound pañcākṣarīvidhāna -

Adverb -pañcākṣarīvidhānam -pañcākṣarīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria