Declension table of ?pañcākṣaramaya

Deva

NeuterSingularDualPlural
Nominativepañcākṣaramayam pañcākṣaramaye pañcākṣaramayāṇi
Vocativepañcākṣaramaya pañcākṣaramaye pañcākṣaramayāṇi
Accusativepañcākṣaramayam pañcākṣaramaye pañcākṣaramayāṇi
Instrumentalpañcākṣaramayeṇa pañcākṣaramayābhyām pañcākṣaramayaiḥ
Dativepañcākṣaramayāya pañcākṣaramayābhyām pañcākṣaramayebhyaḥ
Ablativepañcākṣaramayāt pañcākṣaramayābhyām pañcākṣaramayebhyaḥ
Genitivepañcākṣaramayasya pañcākṣaramayayoḥ pañcākṣaramayāṇām
Locativepañcākṣaramaye pañcākṣaramayayoḥ pañcākṣaramayeṣu

Compound pañcākṣaramaya -

Adverb -pañcākṣaramayam -pañcākṣaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria