Declension table of ?pañcākṣaramaya

Deva

MasculineSingularDualPlural
Nominativepañcākṣaramayaḥ pañcākṣaramayau pañcākṣaramayāḥ
Vocativepañcākṣaramaya pañcākṣaramayau pañcākṣaramayāḥ
Accusativepañcākṣaramayam pañcākṣaramayau pañcākṣaramayān
Instrumentalpañcākṣaramayeṇa pañcākṣaramayābhyām pañcākṣaramayaiḥ pañcākṣaramayebhiḥ
Dativepañcākṣaramayāya pañcākṣaramayābhyām pañcākṣaramayebhyaḥ
Ablativepañcākṣaramayāt pañcākṣaramayābhyām pañcākṣaramayebhyaḥ
Genitivepañcākṣaramayasya pañcākṣaramayayoḥ pañcākṣaramayāṇām
Locativepañcākṣaramaye pañcākṣaramayayoḥ pañcākṣaramayeṣu

Compound pañcākṣaramaya -

Adverb -pañcākṣaramayam -pañcākṣaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria