Declension table of ?pañcākṣarakalpa

Deva

MasculineSingularDualPlural
Nominativepañcākṣarakalpaḥ pañcākṣarakalpau pañcākṣarakalpāḥ
Vocativepañcākṣarakalpa pañcākṣarakalpau pañcākṣarakalpāḥ
Accusativepañcākṣarakalpam pañcākṣarakalpau pañcākṣarakalpān
Instrumentalpañcākṣarakalpena pañcākṣarakalpābhyām pañcākṣarakalpaiḥ pañcākṣarakalpebhiḥ
Dativepañcākṣarakalpāya pañcākṣarakalpābhyām pañcākṣarakalpebhyaḥ
Ablativepañcākṣarakalpāt pañcākṣarakalpābhyām pañcākṣarakalpebhyaḥ
Genitivepañcākṣarakalpasya pañcākṣarakalpayoḥ pañcākṣarakalpānām
Locativepañcākṣarakalpe pañcākṣarakalpayoḥ pañcākṣarakalpeṣu

Compound pañcākṣarakalpa -

Adverb -pañcākṣarakalpam -pañcākṣarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria