Declension table of pañcākṣara

Deva

NeuterSingularDualPlural
Nominativepañcākṣaram pañcākṣare pañcākṣarāṇi
Vocativepañcākṣara pañcākṣare pañcākṣarāṇi
Accusativepañcākṣaram pañcākṣare pañcākṣarāṇi
Instrumentalpañcākṣareṇa pañcākṣarābhyām pañcākṣaraiḥ
Dativepañcākṣarāya pañcākṣarābhyām pañcākṣarebhyaḥ
Ablativepañcākṣarāt pañcākṣarābhyām pañcākṣarebhyaḥ
Genitivepañcākṣarasya pañcākṣarayoḥ pañcākṣarāṇām
Locativepañcākṣare pañcākṣarayoḥ pañcākṣareṣu

Compound pañcākṣara -

Adverb -pañcākṣaram -pañcākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria