Declension table of pañcākṣara

Deva

MasculineSingularDualPlural
Nominativepañcākṣaraḥ pañcākṣarau pañcākṣarāḥ
Vocativepañcākṣara pañcākṣarau pañcākṣarāḥ
Accusativepañcākṣaram pañcākṣarau pañcākṣarān
Instrumentalpañcākṣareṇa pañcākṣarābhyām pañcākṣaraiḥ pañcākṣarebhiḥ
Dativepañcākṣarāya pañcākṣarābhyām pañcākṣarebhyaḥ
Ablativepañcākṣarāt pañcākṣarābhyām pañcākṣarebhyaḥ
Genitivepañcākṣarasya pañcākṣarayoḥ pañcākṣarāṇām
Locativepañcākṣare pañcākṣarayoḥ pañcākṣareṣu

Compound pañcākṣara -

Adverb -pañcākṣaram -pañcākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria