Declension table of ?pañcākṣa

Deva

MasculineSingularDualPlural
Nominativepañcākṣaḥ pañcākṣau pañcākṣāḥ
Vocativepañcākṣa pañcākṣau pañcākṣāḥ
Accusativepañcākṣam pañcākṣau pañcākṣān
Instrumentalpañcākṣeṇa pañcākṣābhyām pañcākṣaiḥ pañcākṣebhiḥ
Dativepañcākṣāya pañcākṣābhyām pañcākṣebhyaḥ
Ablativepañcākṣāt pañcākṣābhyām pañcākṣebhyaḥ
Genitivepañcākṣasya pañcākṣayoḥ pañcākṣāṇām
Locativepañcākṣe pañcākṣayoḥ pañcākṣeṣu

Compound pañcākṣa -

Adverb -pañcākṣam -pañcākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria