Declension table of ?pañcāhika

Deva

NeuterSingularDualPlural
Nominativepañcāhikam pañcāhike pañcāhikāni
Vocativepañcāhika pañcāhike pañcāhikāni
Accusativepañcāhikam pañcāhike pañcāhikāni
Instrumentalpañcāhikena pañcāhikābhyām pañcāhikaiḥ
Dativepañcāhikāya pañcāhikābhyām pañcāhikebhyaḥ
Ablativepañcāhikāt pañcāhikābhyām pañcāhikebhyaḥ
Genitivepañcāhikasya pañcāhikayoḥ pañcāhikānām
Locativepañcāhike pañcāhikayoḥ pañcāhikeṣu

Compound pañcāhika -

Adverb -pañcāhikam -pañcāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria