Declension table of ?pañcāhika

Deva

MasculineSingularDualPlural
Nominativepañcāhikaḥ pañcāhikau pañcāhikāḥ
Vocativepañcāhika pañcāhikau pañcāhikāḥ
Accusativepañcāhikam pañcāhikau pañcāhikān
Instrumentalpañcāhikena pañcāhikābhyām pañcāhikaiḥ pañcāhikebhiḥ
Dativepañcāhikāya pañcāhikābhyām pañcāhikebhyaḥ
Ablativepañcāhikāt pañcāhikābhyām pañcāhikebhyaḥ
Genitivepañcāhikasya pañcāhikayoḥ pañcāhikānām
Locativepañcāhike pañcāhikayoḥ pañcāhikeṣu

Compound pañcāhika -

Adverb -pañcāhikam -pañcāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria