Declension table of ?pañcāha

Deva

NeuterSingularDualPlural
Nominativepañcāham pañcāhe pañcāhāni
Vocativepañcāha pañcāhe pañcāhāni
Accusativepañcāham pañcāhe pañcāhāni
Instrumentalpañcāhena pañcāhābhyām pañcāhaiḥ
Dativepañcāhāya pañcāhābhyām pañcāhebhyaḥ
Ablativepañcāhāt pañcāhābhyām pañcāhebhyaḥ
Genitivepañcāhasya pañcāhayoḥ pañcāhānām
Locativepañcāhe pañcāhayoḥ pañcāheṣu

Compound pañcāha -

Adverb -pañcāham -pañcāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria