Declension table of ?pañcāgnyādhāna

Deva

NeuterSingularDualPlural
Nominativepañcāgnyādhānam pañcāgnyādhāne pañcāgnyādhānāni
Vocativepañcāgnyādhāna pañcāgnyādhāne pañcāgnyādhānāni
Accusativepañcāgnyādhānam pañcāgnyādhāne pañcāgnyādhānāni
Instrumentalpañcāgnyādhānena pañcāgnyādhānābhyām pañcāgnyādhānaiḥ
Dativepañcāgnyādhānāya pañcāgnyādhānābhyām pañcāgnyādhānebhyaḥ
Ablativepañcāgnyādhānāt pañcāgnyādhānābhyām pañcāgnyādhānebhyaḥ
Genitivepañcāgnyādhānasya pañcāgnyādhānayoḥ pañcāgnyādhānānām
Locativepañcāgnyādhāne pañcāgnyādhānayoḥ pañcāgnyādhāneṣu

Compound pañcāgnyādhāna -

Adverb -pañcāgnyādhānam -pañcāgnyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria