Declension table of ?pañcāgnividyāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativepañcāgnividyāprakaraṇam pañcāgnividyāprakaraṇe pañcāgnividyāprakaraṇāni
Vocativepañcāgnividyāprakaraṇa pañcāgnividyāprakaraṇe pañcāgnividyāprakaraṇāni
Accusativepañcāgnividyāprakaraṇam pañcāgnividyāprakaraṇe pañcāgnividyāprakaraṇāni
Instrumentalpañcāgnividyāprakaraṇena pañcāgnividyāprakaraṇābhyām pañcāgnividyāprakaraṇaiḥ
Dativepañcāgnividyāprakaraṇāya pañcāgnividyāprakaraṇābhyām pañcāgnividyāprakaraṇebhyaḥ
Ablativepañcāgnividyāprakaraṇāt pañcāgnividyāprakaraṇābhyām pañcāgnividyāprakaraṇebhyaḥ
Genitivepañcāgnividyāprakaraṇasya pañcāgnividyāprakaraṇayoḥ pañcāgnividyāprakaraṇānām
Locativepañcāgnividyāprakaraṇe pañcāgnividyāprakaraṇayoḥ pañcāgnividyāprakaraṇeṣu

Compound pañcāgnividyāprakaraṇa -

Adverb -pañcāgnividyāprakaraṇam -pañcāgnividyāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria