Declension table of ?pañcāgnividyā

Deva

FeminineSingularDualPlural
Nominativepañcāgnividyā pañcāgnividye pañcāgnividyāḥ
Vocativepañcāgnividye pañcāgnividye pañcāgnividyāḥ
Accusativepañcāgnividyām pañcāgnividye pañcāgnividyāḥ
Instrumentalpañcāgnividyayā pañcāgnividyābhyām pañcāgnividyābhiḥ
Dativepañcāgnividyāyai pañcāgnividyābhyām pañcāgnividyābhyaḥ
Ablativepañcāgnividyāyāḥ pañcāgnividyābhyām pañcāgnividyābhyaḥ
Genitivepañcāgnividyāyāḥ pañcāgnividyayoḥ pañcāgnividyānām
Locativepañcāgnividyāyām pañcāgnividyayoḥ pañcāgnividyāsu

Adverb -pañcāgnividyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria